B 180-22 Karmacakroddhāravidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 180/22
Title: Karmacakroddhāravidhi
Dimensions: 26 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/733
Remarks:
Reel No. B 180-22 Inventory No. 30351
Title Karmacakroddhāra
Subject Tantrik Karmakāṇḍa
Language Sanskrit, Newari
Reference SSP, p. 16b, no. 791
Manuscript Details
Script Newari
Material paper
State complete
Size 26.0 x 10.0 cm
Folios 9
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
King Bhūpatīndra Malla
Place of Deposit NAK
Accession No. 1/733
Manuscript Features
Two exposures of fols. 1r–2r
Excerpts
«Beginning: »
❖ oṃ namaḥ śrīgaṇeśāya ||
atha karmmacakroddhāravidhiḥ || ||
sūryyārghaḥ || adyādi(!) || vākyaḥ || mānavagotrayajamānasya śrīśrījayabhūpatīndramallavarmmaṇaḥ śrī3sveṣṭadevatāprītyarthaṃ śivaliṅgasthāpaṇaḥ(!) karmmacakroddhāranimityarthaṃ kartuṃ śrīkulamārtaṇḍabhairavāya arghaṃ namaḥ puṣpaṃ namaḥ || ||
varṇāntaṃ bījam uddhṛtya tasyopari śivaṃ nyaset |
ādimadhyāvasāne tu agnitrayavibhūṣitaṃ ||
varmmaṇā dīpitaṃ kṛtvā sāvitrī caivam uddharet |
eṣa kūṭaḥ varaḥ śreṣṭho mahāmārttaṇḍabhairavaḥ || (fol. 1r1–7)
«End: »
tarppaṇā ||
prīti pretāsanastho bhavabhayaharaṇo bhairavo mantramū[r]ttiś
caṇḍī caṇḍāsanasthā praṇatiphaṇiphaṇālokapālā[ḥ] phaṇindrāḥ |
yakṣāḥ rakṣāḥ sudīptāḥ pitṛgaṇasahitāḥ mātaraḥ kṣetrapālāḥ
yogīnyā yogayuktā jalacalakhacalāḥ(!) pānametad pibantu ||
pibantu devatāḥ sarve sarudrāḥ sagaṇādhipāḥ |
yoginya kṣetrapālāś ca mama dehe vyavasthitāḥ ||
vākyaḥ (!) || namaḥ śrīnāthāya || namaḥ śrīsiddhināthāya || namaḥ śrīkujeśanāthāya namo namaḥ || || thana cepana thiya māla || (fol. 9r1–6)
«Colophon: »
thvate karmmacakroddhāravidhiḥ || (fol. 9r6)
Microfilm Details
Reel No. B 180/22
Date of Filming 18-01-1972
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 15-09-2009
Bibliography